Declension table of ?babhluśa

Deva

NeuterSingularDualPlural
Nominativebabhluśam babhluśe babhluśāni
Vocativebabhluśa babhluśe babhluśāni
Accusativebabhluśam babhluśe babhluśāni
Instrumentalbabhluśena babhluśābhyām babhluśaiḥ
Dativebabhluśāya babhluśābhyām babhluśebhyaḥ
Ablativebabhluśāt babhluśābhyām babhluśebhyaḥ
Genitivebabhluśasya babhluśayoḥ babhluśānām
Locativebabhluśe babhluśayoḥ babhluśeṣu

Compound babhluśa -

Adverb -babhluśam -babhluśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria