Declension table of ?babhivas

Deva

NeuterSingularDualPlural
Nominativebabhivat babhuṣī babhivāṃsi
Vocativebabhivat babhuṣī babhivāṃsi
Accusativebabhivat babhuṣī babhivāṃsi
Instrumentalbabhuṣā babhivadbhyām babhivadbhiḥ
Dativebabhuṣe babhivadbhyām babhivadbhyaḥ
Ablativebabhuṣaḥ babhivadbhyām babhivadbhyaḥ
Genitivebabhuṣaḥ babhuṣoḥ babhuṣām
Locativebabhuṣi babhuṣoḥ babhivatsu

Compound babhivat -

Adverb -babhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria