सुबन्तावली ?बभस्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबभस्वत् बभसुषी बभस्वांसि
सम्बोधनम्बभस्वत् बभसुषी बभस्वांसि
द्वितीयाबभस्वत् बभसुषी बभस्वांसि
तृतीयाबभसुषा बभस्वद्भ्याम् बभस्वद्भिः
चतुर्थीबभसुषे बभस्वद्भ्याम् बभस्वद्भ्यः
पञ्चमीबभसुषः बभस्वद्भ्याम् बभस्वद्भ्यः
षष्ठीबभसुषः बभसुषोः बभसुषाम्
सप्तमीबभसुषि बभसुषोः बभस्वत्सु

समास बभस्वत्

अव्यय ॰बभस्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria