सुबन्तावली ?बभस्वस्

Roma

पुमान्एकद्विबहु
प्रथमाबभस्वान् बभस्वांसौ बभस्वांसः
सम्बोधनम्बभस्वन् बभस्वांसौ बभस्वांसः
द्वितीयाबभस्वांसम् बभस्वांसौ बभसुषः
तृतीयाबभसुषा बभस्वद्भ्याम् बभस्वद्भिः
चतुर्थीबभसुषे बभस्वद्भ्याम् बभस्वद्भ्यः
पञ्चमीबभसुषः बभस्वद्भ्याम् बभस्वद्भ्यः
षष्ठीबभसुषः बभसुषोः बभसुषाम्
सप्तमीबभसुषि बभसुषोः बभस्वत्सु

समास बभस्वत्

अव्यय ॰बभस्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria