Declension table of ?babhasuṣī

Deva

FeminineSingularDualPlural
Nominativebabhasuṣī babhasuṣyau babhasuṣyaḥ
Vocativebabhasuṣi babhasuṣyau babhasuṣyaḥ
Accusativebabhasuṣīm babhasuṣyau babhasuṣīḥ
Instrumentalbabhasuṣyā babhasuṣībhyām babhasuṣībhiḥ
Dativebabhasuṣyai babhasuṣībhyām babhasuṣībhyaḥ
Ablativebabhasuṣyāḥ babhasuṣībhyām babhasuṣībhyaḥ
Genitivebabhasuṣyāḥ babhasuṣyoḥ babhasuṣīṇām
Locativebabhasuṣyām babhasuṣyoḥ babhasuṣīṣu

Compound babhasuṣi - babhasuṣī -

Adverb -babhasuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria