सुबन्तावली ?बभर्वस्

Roma

पुमान्एकद्विबहु
प्रथमाबभर्वान् बभर्वांसौ बभर्वांसः
सम्बोधनम्बभर्वन् बभर्वांसौ बभर्वांसः
द्वितीयाबभर्वांसम् बभर्वांसौ बभरुषः
तृतीयाबभरुषा बभर्वद्भ्याम् बभर्वद्भिः
चतुर्थीबभरुषे बभर्वद्भ्याम् बभर्वद्भ्यः
पञ्चमीबभरुषः बभर्वद्भ्याम् बभर्वद्भ्यः
षष्ठीबभरुषः बभरुषोः बभरुषाम्
सप्तमीबभरुषि बभरुषोः बभर्वत्सु

समास बभर्वत्

अव्यय ॰बभर्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria