Declension table of ?babharbuṣī

Deva

FeminineSingularDualPlural
Nominativebabharbuṣī babharbuṣyau babharbuṣyaḥ
Vocativebabharbuṣi babharbuṣyau babharbuṣyaḥ
Accusativebabharbuṣīm babharbuṣyau babharbuṣīḥ
Instrumentalbabharbuṣyā babharbuṣībhyām babharbuṣībhiḥ
Dativebabharbuṣyai babharbuṣībhyām babharbuṣībhyaḥ
Ablativebabharbuṣyāḥ babharbuṣībhyām babharbuṣībhyaḥ
Genitivebabharbuṣyāḥ babharbuṣyoḥ babharbuṣīṇām
Locativebabharbuṣyām babharbuṣyoḥ babharbuṣīṣu

Compound babharbuṣi - babharbuṣī -

Adverb -babharbuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria