Declension table of ?babharbāṇa

Deva

MasculineSingularDualPlural
Nominativebabharbāṇaḥ babharbāṇau babharbāṇāḥ
Vocativebabharbāṇa babharbāṇau babharbāṇāḥ
Accusativebabharbāṇam babharbāṇau babharbāṇān
Instrumentalbabharbāṇena babharbāṇābhyām babharbāṇaiḥ babharbāṇebhiḥ
Dativebabharbāṇāya babharbāṇābhyām babharbāṇebhyaḥ
Ablativebabharbāṇāt babharbāṇābhyām babharbāṇebhyaḥ
Genitivebabharbāṇasya babharbāṇayoḥ babharbāṇānām
Locativebabharbāṇe babharbāṇayoḥ babharbāṇeṣu

Compound babharbāṇa -

Adverb -babharbāṇam -babharbāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria