Declension table of ?babharāṇa

Deva

MasculineSingularDualPlural
Nominativebabharāṇaḥ babharāṇau babharāṇāḥ
Vocativebabharāṇa babharāṇau babharāṇāḥ
Accusativebabharāṇam babharāṇau babharāṇān
Instrumentalbabharāṇena babharāṇābhyām babharāṇaiḥ babharāṇebhiḥ
Dativebabharāṇāya babharāṇābhyām babharāṇebhyaḥ
Ablativebabharāṇāt babharāṇābhyām babharāṇebhyaḥ
Genitivebabharāṇasya babharāṇayoḥ babharāṇānām
Locativebabharāṇe babharāṇayoḥ babharāṇeṣu

Compound babharāṇa -

Adverb -babharāṇam -babharāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria