सुबन्तावली ?बभन्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाबभन्वत् बभनुषी बभन्वांसि
सम्बोधनम्बभन्वत् बभनुषी बभन्वांसि
द्वितीयाबभन्वत् बभनुषी बभन्वांसि
तृतीयाबभनुषा बभन्वद्भ्याम् बभन्वद्भिः
चतुर्थीबभनुषे बभन्वद्भ्याम् बभन्वद्भ्यः
पञ्चमीबभनुषः बभन्वद्भ्याम् बभन्वद्भ्यः
षष्ठीबभनुषः बभनुषोः बभनुषाम्
सप्तमीबभनुषि बभनुषोः बभन्वत्सु

समास बभन्वत्

अव्यय ॰बभन्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria