Declension table of ?babhaluṣī

Deva

FeminineSingularDualPlural
Nominativebabhaluṣī babhaluṣyau babhaluṣyaḥ
Vocativebabhaluṣi babhaluṣyau babhaluṣyaḥ
Accusativebabhaluṣīm babhaluṣyau babhaluṣīḥ
Instrumentalbabhaluṣyā babhaluṣībhyām babhaluṣībhiḥ
Dativebabhaluṣyai babhaluṣībhyām babhaluṣībhyaḥ
Ablativebabhaluṣyāḥ babhaluṣībhyām babhaluṣībhyaḥ
Genitivebabhaluṣyāḥ babhaluṣyoḥ babhaluṣīṇām
Locativebabhaluṣyām babhaluṣyoḥ babhaluṣīṣu

Compound babhaluṣi - babhaluṣī -

Adverb -babhaluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria