Declension table of ?babhakṣvas

Deva

MasculineSingularDualPlural
Nominativebabhakṣvān babhakṣvāṃsau babhakṣvāṃsaḥ
Vocativebabhakṣvan babhakṣvāṃsau babhakṣvāṃsaḥ
Accusativebabhakṣvāṃsam babhakṣvāṃsau babhakṣuṣaḥ
Instrumentalbabhakṣuṣā babhakṣvadbhyām babhakṣvadbhiḥ
Dativebabhakṣuṣe babhakṣvadbhyām babhakṣvadbhyaḥ
Ablativebabhakṣuṣaḥ babhakṣvadbhyām babhakṣvadbhyaḥ
Genitivebabhakṣuṣaḥ babhakṣuṣoḥ babhakṣuṣām
Locativebabhakṣuṣi babhakṣuṣoḥ babhakṣvatsu

Compound babhakṣvat -

Adverb -babhakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria