Declension table of ?babhakṣuṣī

Deva

FeminineSingularDualPlural
Nominativebabhakṣuṣī babhakṣuṣyau babhakṣuṣyaḥ
Vocativebabhakṣuṣi babhakṣuṣyau babhakṣuṣyaḥ
Accusativebabhakṣuṣīm babhakṣuṣyau babhakṣuṣīḥ
Instrumentalbabhakṣuṣyā babhakṣuṣībhyām babhakṣuṣībhiḥ
Dativebabhakṣuṣyai babhakṣuṣībhyām babhakṣuṣībhyaḥ
Ablativebabhakṣuṣyāḥ babhakṣuṣībhyām babhakṣuṣībhyaḥ
Genitivebabhakṣuṣyāḥ babhakṣuṣyoḥ babhakṣuṣīṇām
Locativebabhakṣuṣyām babhakṣuṣyoḥ babhakṣuṣīṣu

Compound babhakṣuṣi - babhakṣuṣī -

Adverb -babhakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria