Declension table of ?babhakṣāṇa

Deva

NeuterSingularDualPlural
Nominativebabhakṣāṇam babhakṣāṇe babhakṣāṇāni
Vocativebabhakṣāṇa babhakṣāṇe babhakṣāṇāni
Accusativebabhakṣāṇam babhakṣāṇe babhakṣāṇāni
Instrumentalbabhakṣāṇena babhakṣāṇābhyām babhakṣāṇaiḥ
Dativebabhakṣāṇāya babhakṣāṇābhyām babhakṣāṇebhyaḥ
Ablativebabhakṣāṇāt babhakṣāṇābhyām babhakṣāṇebhyaḥ
Genitivebabhakṣāṇasya babhakṣāṇayoḥ babhakṣāṇānām
Locativebabhakṣāṇe babhakṣāṇayoḥ babhakṣāṇeṣu

Compound babhakṣāṇa -

Adverb -babhakṣāṇam -babhakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria