सुबन्तावली ?बभक्षाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाबभक्षाणम् बभक्षाणे बभक्षाणानि
सम्बोधनम्बभक्षाण बभक्षाणे बभक्षाणानि
द्वितीयाबभक्षाणम् बभक्षाणे बभक्षाणानि
तृतीयाबभक्षाणेन बभक्षाणाभ्याम् बभक्षाणैः
चतुर्थीबभक्षाणाय बभक्षाणाभ्याम् बभक्षाणेभ्यः
पञ्चमीबभक्षाणात् बभक्षाणाभ्याम् बभक्षाणेभ्यः
षष्ठीबभक्षाणस्य बभक्षाणयोः बभक्षाणानाम्
सप्तमीबभक्षाणे बभक्षाणयोः बभक्षाणेषु

समास बभक्षाण

अव्यय ॰बभक्षाणम् ॰बभक्षाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria