Declension table of ?babhakṣāṇa

Deva

MasculineSingularDualPlural
Nominativebabhakṣāṇaḥ babhakṣāṇau babhakṣāṇāḥ
Vocativebabhakṣāṇa babhakṣāṇau babhakṣāṇāḥ
Accusativebabhakṣāṇam babhakṣāṇau babhakṣāṇān
Instrumentalbabhakṣāṇena babhakṣāṇābhyām babhakṣāṇaiḥ babhakṣāṇebhiḥ
Dativebabhakṣāṇāya babhakṣāṇābhyām babhakṣāṇebhyaḥ
Ablativebabhakṣāṇāt babhakṣāṇābhyām babhakṣāṇebhyaḥ
Genitivebabhakṣāṇasya babhakṣāṇayoḥ babhakṣāṇānām
Locativebabhakṣāṇe babhakṣāṇayoḥ babhakṣāṇeṣu

Compound babhakṣāṇa -

Adverb -babhakṣāṇam -babhakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria