Declension table of ?babhāsvas

Deva

NeuterSingularDualPlural
Nominativebabhāsvat babhāsuṣī babhāsvāṃsi
Vocativebabhāsvat babhāsuṣī babhāsvāṃsi
Accusativebabhāsvat babhāsuṣī babhāsvāṃsi
Instrumentalbabhāsuṣā babhāsvadbhyām babhāsvadbhiḥ
Dativebabhāsuṣe babhāsvadbhyām babhāsvadbhyaḥ
Ablativebabhāsuṣaḥ babhāsvadbhyām babhāsvadbhyaḥ
Genitivebabhāsuṣaḥ babhāsuṣoḥ babhāsuṣām
Locativebabhāsuṣi babhāsuṣoḥ babhāsvatsu

Compound babhāsvat -

Adverb -babhāsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria