Declension table of ?babhāsuṣī

Deva

FeminineSingularDualPlural
Nominativebabhāsuṣī babhāsuṣyau babhāsuṣyaḥ
Vocativebabhāsuṣi babhāsuṣyau babhāsuṣyaḥ
Accusativebabhāsuṣīm babhāsuṣyau babhāsuṣīḥ
Instrumentalbabhāsuṣyā babhāsuṣībhyām babhāsuṣībhiḥ
Dativebabhāsuṣyai babhāsuṣībhyām babhāsuṣībhyaḥ
Ablativebabhāsuṣyāḥ babhāsuṣībhyām babhāsuṣībhyaḥ
Genitivebabhāsuṣyāḥ babhāsuṣyoḥ babhāsuṣīṇām
Locativebabhāsuṣyām babhāsuṣyoḥ babhāsuṣīṣu

Compound babhāsuṣi - babhāsuṣī -

Adverb -babhāsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria