Declension table of ?babhaṭuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | babhaṭuṣī | babhaṭuṣyau | babhaṭuṣyaḥ |
Vocative | babhaṭuṣi | babhaṭuṣyau | babhaṭuṣyaḥ |
Accusative | babhaṭuṣīm | babhaṭuṣyau | babhaṭuṣīḥ |
Instrumental | babhaṭuṣyā | babhaṭuṣībhyām | babhaṭuṣībhiḥ |
Dative | babhaṭuṣyai | babhaṭuṣībhyām | babhaṭuṣībhyaḥ |
Ablative | babhaṭuṣyāḥ | babhaṭuṣībhyām | babhaṭuṣībhyaḥ |
Genitive | babhaṭuṣyāḥ | babhaṭuṣyoḥ | babhaṭuṣīṇām |
Locative | babhaṭuṣyām | babhaṭuṣyoḥ | babhaṭuṣīṣu |