सुबन्तावली ?बभष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाबभष्वान् बभष्वांसौ बभष्वांसः
सम्बोधनम्बभष्वन् बभष्वांसौ बभष्वांसः
द्वितीयाबभष्वांसम् बभष्वांसौ बभषुषः
तृतीयाबभषुषा बभष्वद्भ्याम् बभष्वद्भिः
चतुर्थीबभषुषे बभष्वद्भ्याम् बभष्वद्भ्यः
पञ्चमीबभषुषः बभष्वद्भ्याम् बभष्वद्भ्यः
षष्ठीबभषुषः बभषुषोः बभषुषाम्
सप्तमीबभषुषि बभषुषोः बभष्वत्सु

समास बभष्वत्

अव्यय ॰बभष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria