सुबन्तावली ?बभण्वस्

Roma

पुमान्एकद्विबहु
प्रथमाबभण्वान् बभण्वांसौ बभण्वांसः
सम्बोधनम्बभण्वन् बभण्वांसौ बभण्वांसः
द्वितीयाबभण्वांसम् बभण्वांसौ बभणुषः
तृतीयाबभणुषा बभण्वद्भ्याम् बभण्वद्भिः
चतुर्थीबभणुषे बभण्वद्भ्याम् बभण्वद्भ्यः
पञ्चमीबभणुषः बभण्वद्भ्याम् बभण्वद्भ्यः
षष्ठीबभणुषः बभणुषोः बभणुषाम्
सप्तमीबभणुषि बभणुषोः बभण्वत्सु

समास बभण्वत्

अव्यय ॰बभण्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria