सुबन्तावली ?बभण्डाना

Roma

स्त्रीएकद्विबहु
प्रथमाबभण्डाना बभण्डाने बभण्डानाः
सम्बोधनम्बभण्डाने बभण्डाने बभण्डानाः
द्वितीयाबभण्डानाम् बभण्डाने बभण्डानाः
तृतीयाबभण्डानया बभण्डानाभ्याम् बभण्डानाभिः
चतुर्थीबभण्डानायै बभण्डानाभ्याम् बभण्डानाभ्यः
पञ्चमीबभण्डानायाः बभण्डानाभ्याम् बभण्डानाभ्यः
षष्ठीबभण्डानायाः बभण्डानयोः बभण्डानानाम्
सप्तमीबभण्डानायाम् बभण्डानयोः बभण्डानासु

अव्यय ॰बभण्डानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria