Declension table of ?babhañjvas

Deva

NeuterSingularDualPlural
Nominativebabhañjvat babhañjuṣī babhañjvāṃsi
Vocativebabhañjvat babhañjuṣī babhañjvāṃsi
Accusativebabhañjvat babhañjuṣī babhañjvāṃsi
Instrumentalbabhañjuṣā babhañjvadbhyām babhañjvadbhiḥ
Dativebabhañjuṣe babhañjvadbhyām babhañjvadbhyaḥ
Ablativebabhañjuṣaḥ babhañjvadbhyām babhañjvadbhyaḥ
Genitivebabhañjuṣaḥ babhañjuṣoḥ babhañjuṣām
Locativebabhañjuṣi babhañjuṣoḥ babhañjvatsu

Compound babhañjvat -

Adverb -babhañjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria