Declension table of ?babhañjvas

Deva

MasculineSingularDualPlural
Nominativebabhañjvān babhañjvāṃsau babhañjvāṃsaḥ
Vocativebabhañjvan babhañjvāṃsau babhañjvāṃsaḥ
Accusativebabhañjvāṃsam babhañjvāṃsau babhañjuṣaḥ
Instrumentalbabhañjuṣā babhañjvadbhyām babhañjvadbhiḥ
Dativebabhañjuṣe babhañjvadbhyām babhañjvadbhyaḥ
Ablativebabhañjuṣaḥ babhañjvadbhyām babhañjvadbhyaḥ
Genitivebabhañjuṣaḥ babhañjuṣoḥ babhañjuṣām
Locativebabhañjuṣi babhañjuṣoḥ babhañjvatsu

Compound babhañjvat -

Adverb -babhañjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria