सुबन्तावली ?बभञ्ज्वस्

Roma

पुमान्एकद्विबहु
प्रथमाबभञ्ज्वान् बभञ्ज्वांसौ बभञ्ज्वांसः
सम्बोधनम्बभञ्ज्वन् बभञ्ज्वांसौ बभञ्ज्वांसः
द्वितीयाबभञ्ज्वांसम् बभञ्ज्वांसौ बभञ्जुषः
तृतीयाबभञ्जुषा बभञ्ज्वद्भ्याम् बभञ्ज्वद्भिः
चतुर्थीबभञ्जुषे बभञ्ज्वद्भ्याम् बभञ्ज्वद्भ्यः
पञ्चमीबभञ्जुषः बभञ्ज्वद्भ्याम् बभञ्ज्वद्भ्यः
षष्ठीबभञ्जुषः बभञ्जुषोः बभञ्जुषाम्
सप्तमीबभञ्जुषि बभञ्जुषोः बभञ्ज्वत्सु

समास बभञ्ज्वत्

अव्यय ॰बभञ्ज्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria