Declension table of ?babhṛśāna

Deva

NeuterSingularDualPlural
Nominativebabhṛśānam babhṛśāne babhṛśānāni
Vocativebabhṛśāna babhṛśāne babhṛśānāni
Accusativebabhṛśānam babhṛśāne babhṛśānāni
Instrumentalbabhṛśānena babhṛśānābhyām babhṛśānaiḥ
Dativebabhṛśānāya babhṛśānābhyām babhṛśānebhyaḥ
Ablativebabhṛśānāt babhṛśānābhyām babhṛśānebhyaḥ
Genitivebabhṛśānasya babhṛśānayoḥ babhṛśānānām
Locativebabhṛśāne babhṛśānayoḥ babhṛśāneṣu

Compound babhṛśāna -

Adverb -babhṛśānam -babhṛśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria