Declension table of ?babhṛjuṣī

Deva

FeminineSingularDualPlural
Nominativebabhṛjuṣī babhṛjuṣyau babhṛjuṣyaḥ
Vocativebabhṛjuṣi babhṛjuṣyau babhṛjuṣyaḥ
Accusativebabhṛjuṣīm babhṛjuṣyau babhṛjuṣīḥ
Instrumentalbabhṛjuṣyā babhṛjuṣībhyām babhṛjuṣībhiḥ
Dativebabhṛjuṣyai babhṛjuṣībhyām babhṛjuṣībhyaḥ
Ablativebabhṛjuṣyāḥ babhṛjuṣībhyām babhṛjuṣībhyaḥ
Genitivebabhṛjuṣyāḥ babhṛjuṣyoḥ babhṛjuṣīṇām
Locativebabhṛjuṣyām babhṛjuṣyoḥ babhṛjuṣīṣu

Compound babhṛjuṣi - babhṛjuṣī -

Adverb -babhṛjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria