Declension table of ?babeśuṣī

Deva

FeminineSingularDualPlural
Nominativebabeśuṣī babeśuṣyau babeśuṣyaḥ
Vocativebabeśuṣi babeśuṣyau babeśuṣyaḥ
Accusativebabeśuṣīm babeśuṣyau babeśuṣīḥ
Instrumentalbabeśuṣyā babeśuṣībhyām babeśuṣībhiḥ
Dativebabeśuṣyai babeśuṣībhyām babeśuṣībhyaḥ
Ablativebabeśuṣyāḥ babeśuṣībhyām babeśuṣībhyaḥ
Genitivebabeśuṣyāḥ babeśuṣyoḥ babeśuṣīṇām
Locativebabeśuṣyām babeśuṣyoḥ babeśuṣīṣu

Compound babeśuṣi - babeśuṣī -

Adverb -babeśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria