Declension table of ?babarhuṣī

Deva

FeminineSingularDualPlural
Nominativebabarhuṣī babarhuṣyau babarhuṣyaḥ
Vocativebabarhuṣi babarhuṣyau babarhuṣyaḥ
Accusativebabarhuṣīm babarhuṣyau babarhuṣīḥ
Instrumentalbabarhuṣyā babarhuṣībhyām babarhuṣībhiḥ
Dativebabarhuṣyai babarhuṣībhyām babarhuṣībhyaḥ
Ablativebabarhuṣyāḥ babarhuṣībhyām babarhuṣībhyaḥ
Genitivebabarhuṣyāḥ babarhuṣyoḥ babarhuṣīṇām
Locativebabarhuṣyām babarhuṣyoḥ babarhuṣīṣu

Compound babarhuṣi - babarhuṣī -

Adverb -babarhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria