Declension table of ?babarhāṇa

Deva

NeuterSingularDualPlural
Nominativebabarhāṇam babarhāṇe babarhāṇāni
Vocativebabarhāṇa babarhāṇe babarhāṇāni
Accusativebabarhāṇam babarhāṇe babarhāṇāni
Instrumentalbabarhāṇena babarhāṇābhyām babarhāṇaiḥ
Dativebabarhāṇāya babarhāṇābhyām babarhāṇebhyaḥ
Ablativebabarhāṇāt babarhāṇābhyām babarhāṇebhyaḥ
Genitivebabarhāṇasya babarhāṇayoḥ babarhāṇānām
Locativebabarhāṇe babarhāṇayoḥ babarhāṇeṣu

Compound babarhāṇa -

Adverb -babarhāṇam -babarhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria