Declension table of ?babarhāṇa

Deva

MasculineSingularDualPlural
Nominativebabarhāṇaḥ babarhāṇau babarhāṇāḥ
Vocativebabarhāṇa babarhāṇau babarhāṇāḥ
Accusativebabarhāṇam babarhāṇau babarhāṇān
Instrumentalbabarhāṇena babarhāṇābhyām babarhāṇaiḥ babarhāṇebhiḥ
Dativebabarhāṇāya babarhāṇābhyām babarhāṇebhyaḥ
Ablativebabarhāṇāt babarhāṇābhyām babarhāṇebhyaḥ
Genitivebabarhāṇasya babarhāṇayoḥ babarhāṇānām
Locativebabarhāṇe babarhāṇayoḥ babarhāṇeṣu

Compound babarhāṇa -

Adverb -babarhāṇam -babarhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria