Declension table of ?babarbāṇa

Deva

NeuterSingularDualPlural
Nominativebabarbāṇam babarbāṇe babarbāṇāni
Vocativebabarbāṇa babarbāṇe babarbāṇāni
Accusativebabarbāṇam babarbāṇe babarbāṇāni
Instrumentalbabarbāṇena babarbāṇābhyām babarbāṇaiḥ
Dativebabarbāṇāya babarbāṇābhyām babarbāṇebhyaḥ
Ablativebabarbāṇāt babarbāṇābhyām babarbāṇebhyaḥ
Genitivebabarbāṇasya babarbāṇayoḥ babarbāṇānām
Locativebabarbāṇe babarbāṇayoḥ babarbāṇeṣu

Compound babarbāṇa -

Adverb -babarbāṇam -babarbāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria