Declension table of ?babarbāṇa

Deva

MasculineSingularDualPlural
Nominativebabarbāṇaḥ babarbāṇau babarbāṇāḥ
Vocativebabarbāṇa babarbāṇau babarbāṇāḥ
Accusativebabarbāṇam babarbāṇau babarbāṇān
Instrumentalbabarbāṇena babarbāṇābhyām babarbāṇaiḥ babarbāṇebhiḥ
Dativebabarbāṇāya babarbāṇābhyām babarbāṇebhyaḥ
Ablativebabarbāṇāt babarbāṇābhyām babarbāṇebhyaḥ
Genitivebabarbāṇasya babarbāṇayoḥ babarbāṇānām
Locativebabarbāṇe babarbāṇayoḥ babarbāṇeṣu

Compound babarbāṇa -

Adverb -babarbāṇam -babarbāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria