Declension table of ?babandvas

Deva

MasculineSingularDualPlural
Nominativebabandvān babandvāṃsau babandvāṃsaḥ
Vocativebabandvan babandvāṃsau babandvāṃsaḥ
Accusativebabandvāṃsam babandvāṃsau babanduṣaḥ
Instrumentalbabanduṣā babandvadbhyām babandvadbhiḥ
Dativebabanduṣe babandvadbhyām babandvadbhyaḥ
Ablativebabanduṣaḥ babandvadbhyām babandvadbhyaḥ
Genitivebabanduṣaḥ babanduṣoḥ babanduṣām
Locativebabanduṣi babanduṣoḥ babandvatsu

Compound babandvat -

Adverb -babandvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria