Declension table of ?babanduṣī

Deva

FeminineSingularDualPlural
Nominativebabanduṣī babanduṣyau babanduṣyaḥ
Vocativebabanduṣi babanduṣyau babanduṣyaḥ
Accusativebabanduṣīm babanduṣyau babanduṣīḥ
Instrumentalbabanduṣyā babanduṣībhyām babanduṣībhiḥ
Dativebabanduṣyai babanduṣībhyām babanduṣībhyaḥ
Ablativebabanduṣyāḥ babanduṣībhyām babanduṣībhyaḥ
Genitivebabanduṣyāḥ babanduṣyoḥ babanduṣīṇām
Locativebabanduṣyām babanduṣyoḥ babanduṣīṣu

Compound babanduṣi - babanduṣī -

Adverb -babanduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria