Declension table of babandhvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | babandhvat | babandhuṣī | babandhvāṃsi |
Vocative | babandhvat | babandhuṣī | babandhvāṃsi |
Accusative | babandhvat | babandhuṣī | babandhvāṃsi |
Instrumental | babandhuṣā | babandhvadbhyām | babandhvadbhiḥ |
Dative | babandhuṣe | babandhvadbhyām | babandhvadbhyaḥ |
Ablative | babandhuṣaḥ | babandhvadbhyām | babandhvadbhyaḥ |
Genitive | babandhuṣaḥ | babandhuṣoḥ | babandhuṣām |
Locative | babandhuṣi | babandhuṣoḥ | babandhvatsu |