Declension table of ?babandhuṣī

Deva

FeminineSingularDualPlural
Nominativebabandhuṣī babandhuṣyau babandhuṣyaḥ
Vocativebabandhuṣi babandhuṣyau babandhuṣyaḥ
Accusativebabandhuṣīm babandhuṣyau babandhuṣīḥ
Instrumentalbabandhuṣyā babandhuṣībhyām babandhuṣībhiḥ
Dativebabandhuṣyai babandhuṣībhyām babandhuṣībhyaḥ
Ablativebabandhuṣyāḥ babandhuṣībhyām babandhuṣībhyaḥ
Genitivebabandhuṣyāḥ babandhuṣyoḥ babandhuṣīṇām
Locativebabandhuṣyām babandhuṣyoḥ babandhuṣīṣu

Compound babandhuṣi - babandhuṣī -

Adverb -babandhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria