Declension table of ?babandhānā

Deva

FeminineSingularDualPlural
Nominativebabandhānā babandhāne babandhānāḥ
Vocativebabandhāne babandhāne babandhānāḥ
Accusativebabandhānām babandhāne babandhānāḥ
Instrumentalbabandhānayā babandhānābhyām babandhānābhiḥ
Dativebabandhānāyai babandhānābhyām babandhānābhyaḥ
Ablativebabandhānāyāḥ babandhānābhyām babandhānābhyaḥ
Genitivebabandhānāyāḥ babandhānayoḥ babandhānānām
Locativebabandhānāyām babandhānayoḥ babandhānāsu

Adverb -babandhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria