Declension table of ?babandāna

Deva

MasculineSingularDualPlural
Nominativebabandānaḥ babandānau babandānāḥ
Vocativebabandāna babandānau babandānāḥ
Accusativebabandānam babandānau babandānān
Instrumentalbabandānena babandānābhyām babandānaiḥ babandānebhiḥ
Dativebabandānāya babandānābhyām babandānebhyaḥ
Ablativebabandānāt babandānābhyām babandānebhyaḥ
Genitivebabandānasya babandānayoḥ babandānānām
Locativebabandāne babandānayoḥ babandāneṣu

Compound babandāna -

Adverb -babandānam -babandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria