Declension table of ?babādhānā

Deva

FeminineSingularDualPlural
Nominativebabādhānā babādhāne babādhānāḥ
Vocativebabādhāne babādhāne babādhānāḥ
Accusativebabādhānām babādhāne babādhānāḥ
Instrumentalbabādhānayā babādhānābhyām babādhānābhiḥ
Dativebabādhānāyai babādhānābhyām babādhānābhyaḥ
Ablativebabādhānāyāḥ babādhānābhyām babādhānābhyaḥ
Genitivebabādhānāyāḥ babādhānayoḥ babādhānānām
Locativebabādhānāyām babādhānayoḥ babādhānāsu

Adverb -babādhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria