Declension table of ?babṛhvas

Deva

MasculineSingularDualPlural
Nominativebabṛhvān babṛhvāṃsau babṛhvāṃsaḥ
Vocativebabṛhvan babṛhvāṃsau babṛhvāṃsaḥ
Accusativebabṛhvāṃsam babṛhvāṃsau babṛhuṣaḥ
Instrumentalbabṛhuṣā babṛhvadbhyām babṛhvadbhiḥ
Dativebabṛhuṣe babṛhvadbhyām babṛhvadbhyaḥ
Ablativebabṛhuṣaḥ babṛhvadbhyām babṛhvadbhyaḥ
Genitivebabṛhuṣaḥ babṛhuṣoḥ babṛhuṣām
Locativebabṛhuṣi babṛhuṣoḥ babṛhvatsu

Compound babṛhvat -

Adverb -babṛhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria