Declension table of ?babṛhuṣī

Deva

FeminineSingularDualPlural
Nominativebabṛhuṣī babṛhuṣyau babṛhuṣyaḥ
Vocativebabṛhuṣi babṛhuṣyau babṛhuṣyaḥ
Accusativebabṛhuṣīm babṛhuṣyau babṛhuṣīḥ
Instrumentalbabṛhuṣyā babṛhuṣībhyām babṛhuṣībhiḥ
Dativebabṛhuṣyai babṛhuṣībhyām babṛhuṣībhyaḥ
Ablativebabṛhuṣyāḥ babṛhuṣībhyām babṛhuṣībhyaḥ
Genitivebabṛhuṣyāḥ babṛhuṣyoḥ babṛhuṣīṇām
Locativebabṛhuṣyām babṛhuṣyoḥ babṛhuṣīṣu

Compound babṛhuṣi - babṛhuṣī -

Adverb -babṛhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria