सुबन्तावली ?बार्हवत

Roma

नपुंसकम्एकद्विबहु
प्रथमाबार्हवतम् बार्हवते बार्हवतानि
सम्बोधनम्बार्हवत बार्हवते बार्हवतानि
द्वितीयाबार्हवतम् बार्हवते बार्हवतानि
तृतीयाबार्हवतेन बार्हवताभ्याम् बार्हवतैः
चतुर्थीबार्हवताय बार्हवताभ्याम् बार्हवतेभ्यः
पञ्चमीबार्हवतात् बार्हवताभ्याम् बार्हवतेभ्यः
षष्ठीबार्हवतस्य बार्हवतयोः बार्हवतानाम्
सप्तमीबार्हवते बार्हवतयोः बार्हवतेषु

समास बार्हवत

अव्यय ॰बार्हवतम् ॰बार्हवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria