Declension table of bārhaspatyasūtra

Deva

NeuterSingularDualPlural
Nominativebārhaspatyasūtram bārhaspatyasūtre bārhaspatyasūtrāṇi
Vocativebārhaspatyasūtra bārhaspatyasūtre bārhaspatyasūtrāṇi
Accusativebārhaspatyasūtram bārhaspatyasūtre bārhaspatyasūtrāṇi
Instrumentalbārhaspatyasūtreṇa bārhaspatyasūtrābhyām bārhaspatyasūtraiḥ
Dativebārhaspatyasūtrāya bārhaspatyasūtrābhyām bārhaspatyasūtrebhyaḥ
Ablativebārhaspatyasūtrāt bārhaspatyasūtrābhyām bārhaspatyasūtrebhyaḥ
Genitivebārhaspatyasūtrasya bārhaspatyasūtrayoḥ bārhaspatyasūtrāṇām
Locativebārhaspatyasūtre bārhaspatyasūtrayoḥ bārhaspatyasūtreṣu

Compound bārhaspatyasūtra -

Adverb -bārhaspatyasūtram -bārhaspatyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria