सुबन्तावली ?बार्हस्पत्यज्योतिःशास्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाबार्हस्पत्यज्योतिःशास्त्रम् बार्हस्पत्यज्योतिःशास्त्रे बार्हस्पत्यज्योतिःशास्त्राणि
सम्बोधनम्बार्हस्पत्यज्योतिःशास्त्र बार्हस्पत्यज्योतिःशास्त्रे बार्हस्पत्यज्योतिःशास्त्राणि
द्वितीयाबार्हस्पत्यज्योतिःशास्त्रम् बार्हस्पत्यज्योतिःशास्त्रे बार्हस्पत्यज्योतिःशास्त्राणि
तृतीयाबार्हस्पत्यज्योतिःशास्त्रेण बार्हस्पत्यज्योतिःशास्त्राभ्याम् बार्हस्पत्यज्योतिःशास्त्रैः
चतुर्थीबार्हस्पत्यज्योतिःशास्त्राय बार्हस्पत्यज्योतिःशास्त्राभ्याम् बार्हस्पत्यज्योतिःशास्त्रेभ्यः
पञ्चमीबार्हस्पत्यज्योतिःशास्त्रात् बार्हस्पत्यज्योतिःशास्त्राभ्याम् बार्हस्पत्यज्योतिःशास्त्रेभ्यः
षष्ठीबार्हस्पत्यज्योतिःशास्त्रस्य बार्हस्पत्यज्योतिःशास्त्रयोः बार्हस्पत्यज्योतिःशास्त्राणाम्
सप्तमीबार्हस्पत्यज्योतिःशास्त्रे बार्हस्पत्यज्योतिःशास्त्रयोः बार्हस्पत्यज्योतिःशास्त्रेषु

समास बार्हस्पत्यज्योतिःशास्त्र

अव्यय ॰बार्हस्पत्यज्योतिःशास्त्रम् ॰बार्हस्पत्यज्योतिःशास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria