सुबन्तावली ?बार्हदग्न

Roma

पुमान्एकद्विबहु
प्रथमाबार्हदग्नः बार्हदग्नौ बार्हदग्नाः
सम्बोधनम्बार्हदग्न बार्हदग्नौ बार्हदग्नाः
द्वितीयाबार्हदग्नम् बार्हदग्नौ बार्हदग्नान्
तृतीयाबार्हदग्नेन बार्हदग्नाभ्याम् बार्हदग्नैः बार्हदग्नेभिः
चतुर्थीबार्हदग्नाय बार्हदग्नाभ्याम् बार्हदग्नेभ्यः
पञ्चमीबार्हदग्नात् बार्हदग्नाभ्याम् बार्हदग्नेभ्यः
षष्ठीबार्हदग्नस्य बार्हदग्नयोः बार्हदग्नानाम्
सप्तमीबार्हदग्ने बार्हदग्नयोः बार्हदग्नेषु

समास बार्हदग्न

अव्यय ॰बार्हदग्नम् ॰बार्हदग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria