सुबन्तावली ?बारहट

Roma

पुमान्एकद्विबहु
प्रथमाबारहटः बारहटौ बारहटाः
सम्बोधनम्बारहट बारहटौ बारहटाः
द्वितीयाबारहटम् बारहटौ बारहटान्
तृतीयाबारहटेन बारहटाभ्याम् बारहटैः बारहटेभिः
चतुर्थीबारहटाय बारहटाभ्याम् बारहटेभ्यः
पञ्चमीबारहटात् बारहटाभ्याम् बारहटेभ्यः
षष्ठीबारहटस्य बारहटयोः बारहटानाम्
सप्तमीबारहटे बारहटयोः बारहटेषु

समास बारहट

अव्यय ॰बारहटम् ॰बारहटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria