Declension table of bāndhavī

Deva

FeminineSingularDualPlural
Nominativebāndhavī bāndhavyau bāndhavyaḥ
Vocativebāndhavi bāndhavyau bāndhavyaḥ
Accusativebāndhavīm bāndhavyau bāndhavīḥ
Instrumentalbāndhavyā bāndhavībhyām bāndhavībhiḥ
Dativebāndhavyai bāndhavībhyām bāndhavībhyaḥ
Ablativebāndhavyāḥ bāndhavībhyām bāndhavībhyaḥ
Genitivebāndhavyāḥ bāndhavyoḥ bāndhavīnām
Locativebāndhavyām bāndhavyoḥ bāndhavīṣu

Compound bāndhavi - bāndhavī -

Adverb -bāndhavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria