Declension table of bāndhava

Deva

MasculineSingularDualPlural
Nominativebāndhavaḥ bāndhavau bāndhavāḥ
Vocativebāndhava bāndhavau bāndhavāḥ
Accusativebāndhavam bāndhavau bāndhavān
Instrumentalbāndhavena bāndhavābhyām bāndhavaiḥ bāndhavebhiḥ
Dativebāndhavāya bāndhavābhyām bāndhavebhyaḥ
Ablativebāndhavāt bāndhavābhyām bāndhavebhyaḥ
Genitivebāndhavasya bāndhavayoḥ bāndhavānām
Locativebāndhave bāndhavayoḥ bāndhaveṣu

Compound bāndhava -

Adverb -bāndhavam -bāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria