Declension table of bālya

Deva

MasculineSingularDualPlural
Nominativebālyaḥ bālyau bālyāḥ
Vocativebālya bālyau bālyāḥ
Accusativebālyam bālyau bālyān
Instrumentalbālyena bālyābhyām bālyaiḥ bālyebhiḥ
Dativebālyāya bālyābhyām bālyebhyaḥ
Ablativebālyāt bālyābhyām bālyebhyaḥ
Genitivebālyasya bālyayoḥ bālyānām
Locativebālye bālyayoḥ bālyeṣu

Compound bālya -

Adverb -bālyam -bālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria